13.12.2012 Views

guru stotra - Aim Satyananda Yoga

guru stotra - Aim Satyananda Yoga

guru stotra - Aim Satyananda Yoga

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

GURU POORNIMA<br />

2010


2 / 24


GURU PURNIMA<br />

Es el día en el cual se rinde culto especial a los Acharya (Maestros; “aquellos que<br />

practican lo que predican”<br />

Este día de Poornima (luna llena) en el mes de Ashadha (Julio-Agosto) es<br />

considerado auspicioso.<br />

En la India se utiliza una etimología explicativa, que se basa en dividir una<br />

palabra en sus sílabas raíz y darle significados cabalísticos u ocultos. En el Adwaia<br />

taraka upanisad 16 dice:<br />

gu shabdas tu andhakārah siāt<br />

ru shabdas tan nirodhakah<br />

andha kāra nirodhitvāt<br />

<strong>guru</strong>r iti abhidhīiate<br />

El sonido gu significa la oscuridad,<br />

el sonido ru, lo que destruye.<br />

Al que elimina la oscuridad,<br />

se le conoce como gurú<br />

Se sabe que Sri Vyasa, sabio hindú considerado como el Señor mismo descendido<br />

como hombre, nació un día de luna llena, terminó de codificar los textos Sagrados<br />

un día de luna llena y completó la escritura de los Purana también en día de luna<br />

llena.<br />

Sri Vyasa fue la más alta autoridad que analizó y clasificó los Veda (Sagradas<br />

Escrituras), para cuya interpretación escribió los Brahmasutra, los cuales a su vez<br />

fueron explicados a través de la escritura de los dieciocho Puranas.<br />

Sri Vyasa escribió el Harivamsha, la Historia del Señor Krishna. La Historia del<br />

Mahabharata había sido escrita por él poco tiempo antes, siendo un océano de<br />

profundos conocimientos, al que también se le denomina el Quinto Veda. El<br />

Bhagavadgita, el cual es honrado en todo el mundo como libro de sabiduría y joya<br />

de rectitud (Dharma), forma parte del Mahabarata. De este modo Él dejó un<br />

legado rico de sapiencia no solo para su país sino para el mundo entero.<br />

Es en su honor y para que la humanidad pueda ofrecerle la gratitud que se<br />

merece, que se instauró durante este día de luna llena el día del Gurú.<br />

Y por extensión a todos los seres que ofrecen la luz a la humanidad y muy<br />

especialmente a los de nuestro linaje.<br />

Namo Narayana<br />

3 / 24


Pasado<br />

Param<strong>guru</strong> Srii Swami Sivananda Maharaj<br />

4 / 24


Pasado<br />

Sad<strong>guru</strong> Paramahamsa <strong>Satyananda</strong> Saraswati<br />

5 / 24


Presente<br />

Paramahamsa Niranjanananda Saraswati<br />

6 / 24


Presente<br />

Paramahamsa Satsangananda Saraswati<br />

7 / 24


Futuro<br />

Swami Suryaprakash Saraswati<br />

8 / 24


MANTRAS<br />

9 / 24


SHANTI MANTRAS<br />

Om Saha Nāvavatu<br />

Saha Nau Bhunaktu<br />

Sahaveeryam Karavāvahi<br />

Tejasvi Nāva dhitamastu<br />

Mā Vidvishāvahai<br />

Om Shānti Shānti Shāntih<br />

10 / 24


MAHAMRITYUNJAYA MANTRA<br />

ॐ त्रियम्बकं यजामहे,<br />

सुगन्धं ऩुष्टिवधधनं<br />

उवाधरुकममव ब्धनान ्<br />

मृत्योमोऺऺय मामृतात ्<br />

Om triyambakam yajāmahe<br />

sugandhim pushTivardhanam,<br />

urvārukamiva bandhanān<br />

mrityormokshiya māmrritāt.<br />

(x 11)<br />

11 / 24


GAYATRI MANTRA<br />

ॐ भूभभुवः स्वः<br />

तत ् सववतभवुरेण्यं<br />

भगो देवस्य धीमहह<br />

धधयो यो नः प्रचोदयात ्<br />

Oṃ bhūr bhuvaḥ svaḥ<br />

tat savitur vareṇyaṃ<br />

bhargo devasya dhīmahi<br />

dhiyo yo naḥ prachodayāt<br />

(x 11)<br />

12 / 24


32 NOMBRES DE DURGA<br />

Om Durga Durgarti-shamani Durgapad-binivarini<br />

Durgama-cchedini Durga-sadhini Durga-nashini<br />

Durgatod-dharini Durga-nihantri Durgama-Paha<br />

Durga-majnanada Durga-daitya-loka-davanala<br />

Durgama Durgama-loka Durga-matma-swaroopini<br />

Durga-marga-prada Durgama-vidya Durga-mashrita<br />

Durgama-jnana-sansthana Durgama-dhyana-bhasini<br />

Durga-moha Durga-maga Durga-martha-swaroopini<br />

Durga-masura-samhantri Durga-mayudha-dharini<br />

Durga-mangi Durgamata Durgamya Durgameshwari<br />

Durga-bhima Durga-bhama Durgabha Durga-darini<br />

(x 3)<br />

13 / 24


GANAPATI STOTRA<br />

Om Ganaanaam tvaa ganapati gwam havaamahe<br />

Kavim kavinaam upamash ravas tamam Jyeshta rajyam<br />

brahmanaam Brahmana spata aanah Shrinvannuti<br />

bhisseeda saadanam<br />

Om hamsa hamsaaya vidmahe Paramahamsaaya<br />

dheemahi Tanno hamsah prachodayaata<br />

Om namo hiranya baahave hiranya varnaaya Hiranya<br />

rupaaya hiranya pataye ambikaa pataye,<br />

umaa pataye pashupataye namo namaha<br />

Ritagam satyam param brahma puroosham Krishna<br />

pingalam Urdhvaretam viroopaaksham<br />

vishvaroopaaya vai namo namaha<br />

Om shaantih shaantih shaantih<br />

14 / 24


AGNI STOTRA<br />

Om agne naya suphathā<br />

Rāye asmān vishvāni deva vayunāni vidvān<br />

Yuyodhyasmajjuhurānameno<br />

Bhuyishtām te nama uktim vidhema<br />

Om shantih, shantih, shantih<br />

15 / 24


GURU GAYATRI<br />

Om <strong>guru</strong>devāya vidmahe<br />

Parabrahmane dhīmahi<br />

tanno <strong>guru</strong>ḥ pracodayāt<br />

Swaha…<br />

(x 108)<br />

16 / 24


PURNAHUTI - ISHA UPANISAD<br />

Om Purnamadah purnamidam, purnāt purnamudachyate<br />

Purnasya purnamādāya, Purnamevāvasishyate<br />

17 / 24


GURU STOTRA<br />

Akhaṇḍamaṇḍalākāraṃ vyāptaṃ yena charācaraṃ .<br />

Tatpadaṃ darśitaṃ yena tasmai śrī gurave namaḥ .<br />

Ajñānatimirāndhasya jñānāñjanaśalākayā.<br />

Chakṣurunmīlitaṃ yena tasmai śrī gurave namaḥ .<br />

Gururbrahmā <strong>guru</strong>rviṣṇuḥ <strong>guru</strong>rdevo maheśvaraḥ .<br />

Guruḥ sākṣāt parabrahma tasmai śrī gurave namaḥ .<br />

Sthāvaraṃ jangamaṃ vyāptaṃ yatkiñchit sacharācharaṃ<br />

Tatpadaṃ darśitaṃ yena tasmai śrī gurave namaḥ .<br />

Chinmayaṃ vyāpitaṃ sarvaṃ trailokyaṃ sacharācaraṃ<br />

Tatpadaṃ darśitaṃ yena tasmai śrī gurave namaḥ .<br />

Sarvaśrutiśiroratna virājitapadāmbujaḥ .<br />

Vedāntāmbujasūryāya tasmai śrī gurave namaḥ .<br />

Chaitanyaṃ śāśvataṃ śāntaṃ vyomātītaṃ nirañjanaḥ .<br />

Bindunādakalātītaḥ tasmai śrī gurave namaḥ .<br />

Jñānaśakti-samārūḍḥaḥ tattva-mālā vibhūṣitaṃ .<br />

Bhukti-mukti-pradātā cha tasmai śrī gurave namaḥ .<br />

Aneka janma-samprāpta karma-bandha-vidāhine.<br />

ātma-jñāna pradānena tasmai śrī gurave namaḥ .<br />

śoṣaṇaṃ bhava-sindhoścha jñānpaṃ sāra-saṃpadaḥ .<br />

Gurorpādodakaṃ samyak tasmai śrī gurave namaḥ .<br />

Na guroradhikaṃ tatvaṃ na guroradhikaṃ tapaḥ .<br />

Tattva-jñānāt paraṃ nāsti tasmai śrī gurave namaḥ .<br />

Mannātha śrī jagannāthaḥ mad<strong>guru</strong> śrī jagat<strong>guru</strong>ḥ .<br />

Madātmā sarva bhūtātmā tasmai śrī gurave namaḥ .<br />

Gururādiranādiścha <strong>guru</strong>ḥ parama-daivataṃ<br />

Guroḥ parataraṃ nāsti tasmai śrī gurave namaḥ .<br />

Dhyānamūlaṃ gurormūrtiḥ pūjāmūlaṃ gurorpadaṃ<br />

Mantra mūlaṃ gurorvākyaṃ mokṣa mūlaṃ gurorkṛpā.<br />

Om śāntiḥ śāntiḥ śāntiḥ<br />

18 / 24


GURU VANDANA<br />

sri ram jaya ram jaya jaya ram (x2)<br />

bhava-sagara tarana karana he<br />

ravi-nandana bandhana khandana he<br />

sharanagata kinkara bhita mane<br />

(*) Gurudeva daya kara dina jane<br />

hridi kandara tamasa bhaskara he<br />

tuma vishnu prajarpati shankara he<br />

Para Brahma paratpara veda bhane (*) Gurudeva daya…<br />

mana-varana-karana ankusha he<br />

nara-trana kare hari chakshusha he<br />

gunagana parayana devagane (*) Gurudeva daya…<br />

kula kundalini tuma bhanjaka he<br />

hridi granthi viradana karana he<br />

mahiam tawa gochara shuddha mane (*) Gurudeva daya…<br />

abhimana-prabhava-vimardaka he<br />

ati dina jane tuma rakshaka he<br />

manakampita vanchita bhakti dhane (*) Gurudeva daya…<br />

ripusoodana mangala nayaka he<br />

sukha-shanti-varabhaya dayaka he<br />

traya tapa hare tawa nama gune (*) Gurudeva daya…<br />

tawa nama sada sukha-sadhaka he<br />

patita dhama manava pavaka he<br />

mama manasa chanchala ratri-dine (*) Gurudeva daya…<br />

jaya sad<strong>guru</strong>! Ishvara-prapaka he<br />

bhava-roga-vikara vinashaka he<br />

manalina rahe tava sri charane (*) Gurudeva daya kara dina jane<br />

19 / 24


SATYANANDA SWARUPINI MA<br />

Iccha Shakti Swarupini Ma<br />

Kriya Shakti Swarupini Ma<br />

Gyana Shakti Swarupini Ma<br />

<strong>Satyananda</strong> Swarupini Ma<br />

<strong>Satyananda</strong> Swarupini Ma<br />

<strong>Satyananda</strong> Swarupini Ma<br />

<strong>Satyananda</strong> Swarupini Ma<br />

<strong>Satyananda</strong> Swarupini Ma<br />

Mantra Shakti Swarupini Ma<br />

Yantra Shakti Swarupini Ma<br />

Mandala Shakti Swarupini Ma<br />

<strong>Satyananda</strong> Swarupini Ma<br />

<strong>Satyananda</strong> Swarupini Ma…<br />

Brahma Granthi Vibhedini Ma<br />

Vishnu Granthi Vibhedini Ma<br />

Rudra Granthi Vibhedini Ma<br />

<strong>Satyananda</strong> Swarupini Ma<br />

<strong>Satyananda</strong> Swarupini Ma…<br />

20 / 24


SHANTI PATH<br />

asato maa sad gamaya<br />

tamaso maa jyotir gamaya<br />

mrityor maa amritam gamaya<br />

sarveshaam svastir bhavatu<br />

sarveshaam shaantir bhavatu<br />

sarveshaam purnam bhavatu<br />

sarveshaam mangalam bhavatu<br />

lokaah samastaah sukhino bhanvantu<br />

om tryambakam yajaamahe<br />

sugandhim pushtivardhanam<br />

urvaa rukamiva bandhanaat<br />

mrityor mukshiya maamritaat<br />

Om Shantih Shantih Shantih<br />

21 / 24


TWAMEVA MAATA<br />

Twameva Maata Cha Pitaa Twameva<br />

Twameva Bandhus cha Sakhaa Twameva<br />

Twameva Vidyaa Dravinam Twameva<br />

Twameva Sarvam Mama Deva Devi<br />

22 / 24


23 / 24


AIM<br />

SATYANANDA YOGA<br />

24 / 24

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!